सुबन्तावली ?सुदर्शनचूर्ण

Roma

नपुंसकम्एकद्विबहु
प्रथमासुदर्शनचूर्णम् सुदर्शनचूर्णे सुदर्शनचूर्णानि
सम्बोधनम्सुदर्शनचूर्ण सुदर्शनचूर्णे सुदर्शनचूर्णानि
द्वितीयासुदर्शनचूर्णम् सुदर्शनचूर्णे सुदर्शनचूर्णानि
तृतीयासुदर्शनचूर्णेन सुदर्शनचूर्णाभ्याम् सुदर्शनचूर्णैः
चतुर्थीसुदर्शनचूर्णाय सुदर्शनचूर्णाभ्याम् सुदर्शनचूर्णेभ्यः
पञ्चमीसुदर्शनचूर्णात् सुदर्शनचूर्णाभ्याम् सुदर्शनचूर्णेभ्यः
षष्ठीसुदर्शनचूर्णस्य सुदर्शनचूर्णयोः सुदर्शनचूर्णानाम्
सप्तमीसुदर्शनचूर्णे सुदर्शनचूर्णयोः सुदर्शनचूर्णेषु

समास सुदर्शनचूर्ण

अव्यय ॰सुदर्शनचूर्णम् ॰सुदर्शनचूर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria