सुबन्तावली ?सुदर्शनचक्र

Roma

नपुंसकम्एकद्विबहु
प्रथमासुदर्शनचक्रम् सुदर्शनचक्रे सुदर्शनचक्राणि
सम्बोधनम्सुदर्शनचक्र सुदर्शनचक्रे सुदर्शनचक्राणि
द्वितीयासुदर्शनचक्रम् सुदर्शनचक्रे सुदर्शनचक्राणि
तृतीयासुदर्शनचक्रेण सुदर्शनचक्राभ्याम् सुदर्शनचक्रैः
चतुर्थीसुदर्शनचक्राय सुदर्शनचक्राभ्याम् सुदर्शनचक्रेभ्यः
पञ्चमीसुदर्शनचक्रात् सुदर्शनचक्राभ्याम् सुदर्शनचक्रेभ्यः
षष्ठीसुदर्शनचक्रस्य सुदर्शनचक्रयोः सुदर्शनचक्राणाम्
सप्तमीसुदर्शनचक्रे सुदर्शनचक्रयोः सुदर्शनचक्रेषु

समास सुदर्शनचक्र

अव्यय ॰सुदर्शनचक्रम् ॰सुदर्शनचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria