सुबन्तावली ?सुदर्शनषडक्षर

Roma

नपुंसकम्एकद्विबहु
प्रथमासुदर्शनषडक्षरम् सुदर्शनषडक्षरे सुदर्शनषडक्षराणि
सम्बोधनम्सुदर्शनषडक्षर सुदर्शनषडक्षरे सुदर्शनषडक्षराणि
द्वितीयासुदर्शनषडक्षरम् सुदर्शनषडक्षरे सुदर्शनषडक्षराणि
तृतीयासुदर्शनषडक्षरेण सुदर्शनषडक्षराभ्याम् सुदर्शनषडक्षरैः
चतुर्थीसुदर्शनषडक्षराय सुदर्शनषडक्षराभ्याम् सुदर्शनषडक्षरेभ्यः
पञ्चमीसुदर्शनषडक्षरात् सुदर्शनषडक्षराभ्याम् सुदर्शनषडक्षरेभ्यः
षष्ठीसुदर्शनषडक्षरस्य सुदर्शनषडक्षरयोः सुदर्शनषडक्षराणाम्
सप्तमीसुदर्शनषडक्षरे सुदर्शनषडक्षरयोः सुदर्शनषडक्षरेषु

समास सुदर्शनषडक्षर

अव्यय ॰सुदर्शनषडक्षरम् ॰सुदर्शनषडक्षरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria