Declension table of ?sudantā

Deva

FeminineSingularDualPlural
Nominativesudantā sudante sudantāḥ
Vocativesudante sudante sudantāḥ
Accusativesudantām sudante sudantāḥ
Instrumentalsudantayā sudantābhyām sudantābhiḥ
Dativesudantāyai sudantābhyām sudantābhyaḥ
Ablativesudantāyāḥ sudantābhyām sudantābhyaḥ
Genitivesudantāyāḥ sudantayoḥ sudantānām
Locativesudantāyām sudantayoḥ sudantāsu

Adverb -sudantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria