Declension table of sudanta

Deva

NeuterSingularDualPlural
Nominativesudantam sudante sudantāni
Vocativesudanta sudante sudantāni
Accusativesudantam sudante sudantāni
Instrumentalsudantena sudantābhyām sudantaiḥ
Dativesudantāya sudantābhyām sudantebhyaḥ
Ablativesudantāt sudantābhyām sudantebhyaḥ
Genitivesudantasya sudantayoḥ sudantānām
Locativesudante sudantayoḥ sudanteṣu

Compound sudanta -

Adverb -sudantam -sudantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria