Declension table of sudāman

Deva

NeuterSingularDualPlural
Nominativesudāma sudāmnī sudāmāni
Vocativesudāman sudāma sudāmnī sudāmāni
Accusativesudāma sudāmnī sudāmāni
Instrumentalsudāmnā sudāmabhyām sudāmabhiḥ
Dativesudāmne sudāmabhyām sudāmabhyaḥ
Ablativesudāmnaḥ sudāmabhyām sudāmabhyaḥ
Genitivesudāmnaḥ sudāmnoḥ sudāmnām
Locativesudāmni sudāmani sudāmnoḥ sudāmasu

Compound sudāma -

Adverb -sudāma -sudāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria