Declension table of sudṛśya

Deva

MasculineSingularDualPlural
Nominativesudṛśyaḥ sudṛśyau sudṛśyāḥ
Vocativesudṛśya sudṛśyau sudṛśyāḥ
Accusativesudṛśyam sudṛśyau sudṛśyān
Instrumentalsudṛśyena sudṛśyābhyām sudṛśyaiḥ sudṛśyebhiḥ
Dativesudṛśyāya sudṛśyābhyām sudṛśyebhyaḥ
Ablativesudṛśyāt sudṛśyābhyām sudṛśyebhyaḥ
Genitivesudṛśyasya sudṛśyayoḥ sudṛśyānām
Locativesudṛśye sudṛśyayoḥ sudṛśyeṣu

Compound sudṛśya -

Adverb -sudṛśyam -sudṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria