Declension table of ?sudṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesudṛṣṭā sudṛṣṭe sudṛṣṭāḥ
Vocativesudṛṣṭe sudṛṣṭe sudṛṣṭāḥ
Accusativesudṛṣṭām sudṛṣṭe sudṛṣṭāḥ
Instrumentalsudṛṣṭayā sudṛṣṭābhyām sudṛṣṭābhiḥ
Dativesudṛṣṭāyai sudṛṣṭābhyām sudṛṣṭābhyaḥ
Ablativesudṛṣṭāyāḥ sudṛṣṭābhyām sudṛṣṭābhyaḥ
Genitivesudṛṣṭāyāḥ sudṛṣṭayoḥ sudṛṣṭānām
Locativesudṛṣṭāyām sudṛṣṭayoḥ sudṛṣṭāsu

Adverb -sudṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria