सुबन्तावली ?सुदृढहर्म्यवत्

Roma

पुमान्एकद्विबहु
प्रथमासुदृढहर्म्यवान् सुदृढहर्म्यवन्तौ सुदृढहर्म्यवन्तः
सम्बोधनम्सुदृढहर्म्यवन् सुदृढहर्म्यवन्तौ सुदृढहर्म्यवन्तः
द्वितीयासुदृढहर्म्यवन्तम् सुदृढहर्म्यवन्तौ सुदृढहर्म्यवतः
तृतीयासुदृढहर्म्यवता सुदृढहर्म्यवद्भ्याम् सुदृढहर्म्यवद्भिः
चतुर्थीसुदृढहर्म्यवते सुदृढहर्म्यवद्भ्याम् सुदृढहर्म्यवद्भ्यः
पञ्चमीसुदृढहर्म्यवतः सुदृढहर्म्यवद्भ्याम् सुदृढहर्म्यवद्भ्यः
षष्ठीसुदृढहर्म्यवतः सुदृढहर्म्यवतोः सुदृढहर्म्यवताम्
सप्तमीसुदृढहर्म्यवति सुदृढहर्म्यवतोः सुदृढहर्म्यवत्सु

समास सुदृढहर्म्यवत्

अव्यय ॰सुदृढहर्म्यवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria