Declension table of ?sucitraka

Deva

MasculineSingularDualPlural
Nominativesucitrakaḥ sucitrakau sucitrakāḥ
Vocativesucitraka sucitrakau sucitrakāḥ
Accusativesucitrakam sucitrakau sucitrakān
Instrumentalsucitrakeṇa sucitrakābhyām sucitrakaiḥ sucitrakebhiḥ
Dativesucitrakāya sucitrakābhyām sucitrakebhyaḥ
Ablativesucitrakāt sucitrakābhyām sucitrakebhyaḥ
Genitivesucitrakasya sucitrakayoḥ sucitrakāṇām
Locativesucitrake sucitrakayoḥ sucitrakeṣu

Compound sucitraka -

Adverb -sucitrakam -sucitrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria