सुबन्तावली ?सुचिरार्पित

Roma

पुमान्एकद्विबहु
प्रथमासुचिरार्पितः सुचिरार्पितौ सुचिरार्पिताः
सम्बोधनम्सुचिरार्पित सुचिरार्पितौ सुचिरार्पिताः
द्वितीयासुचिरार्पितम् सुचिरार्पितौ सुचिरार्पितान्
तृतीयासुचिरार्पितेन सुचिरार्पिताभ्याम् सुचिरार्पितैः सुचिरार्पितेभिः
चतुर्थीसुचिरार्पिताय सुचिरार्पिताभ्याम् सुचिरार्पितेभ्यः
पञ्चमीसुचिरार्पितात् सुचिरार्पिताभ्याम् सुचिरार्पितेभ्यः
षष्ठीसुचिरार्पितस्य सुचिरार्पितयोः सुचिरार्पितानाम्
सप्तमीसुचिरार्पिते सुचिरार्पितयोः सुचिरार्पितेषु

समास सुचिरार्पित

अव्यय ॰सुचिरार्पितम् ॰सुचिरार्पितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria