सुबन्तावली ?सुचिन्तितचिन्तिन्

Roma

पुमान्एकद्विबहु
प्रथमासुचिन्तितचिन्ती सुचिन्तितचिन्तिनौ सुचिन्तितचिन्तिनः
सम्बोधनम्सुचिन्तितचिन्तिन् सुचिन्तितचिन्तिनौ सुचिन्तितचिन्तिनः
द्वितीयासुचिन्तितचिन्तिनम् सुचिन्तितचिन्तिनौ सुचिन्तितचिन्तिनः
तृतीयासुचिन्तितचिन्तिना सुचिन्तितचिन्तिभ्याम् सुचिन्तितचिन्तिभिः
चतुर्थीसुचिन्तितचिन्तिने सुचिन्तितचिन्तिभ्याम् सुचिन्तितचिन्तिभ्यः
पञ्चमीसुचिन्तितचिन्तिनः सुचिन्तितचिन्तिभ्याम् सुचिन्तितचिन्तिभ्यः
षष्ठीसुचिन्तितचिन्तिनः सुचिन्तितचिन्तिनोः सुचिन्तितचिन्तिनाम्
सप्तमीसुचिन्तितचिन्तिनि सुचिन्तितचिन्तिनोः सुचिन्तितचिन्तिषु

समास सुचिन्तितचिन्ति

अव्यय ॰सुचिन्तितचिन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria