सुबन्तावली ?सुब्विभक्त्यर्थविवेक

Roma

पुमान्एकद्विबहु
प्रथमासुब्विभक्त्यर्थविवेकः सुब्विभक्त्यर्थविवेकौ सुब्विभक्त्यर्थविवेकाः
सम्बोधनम्सुब्विभक्त्यर्थविवेक सुब्विभक्त्यर्थविवेकौ सुब्विभक्त्यर्थविवेकाः
द्वितीयासुब्विभक्त्यर्थविवेकम् सुब्विभक्त्यर्थविवेकौ सुब्विभक्त्यर्थविवेकान्
तृतीयासुब्विभक्त्यर्थविवेकेन सुब्विभक्त्यर्थविवेकाभ्याम् सुब्विभक्त्यर्थविवेकैः सुब्विभक्त्यर्थविवेकेभिः
चतुर्थीसुब्विभक्त्यर्थविवेकाय सुब्विभक्त्यर्थविवेकाभ्याम् सुब्विभक्त्यर्थविवेकेभ्यः
पञ्चमीसुब्विभक्त्यर्थविवेकात् सुब्विभक्त्यर्थविवेकाभ्याम् सुब्विभक्त्यर्थविवेकेभ्यः
षष्ठीसुब्विभक्त्यर्थविवेकस्य सुब्विभक्त्यर्थविवेकयोः सुब्विभक्त्यर्थविवेकानाम्
सप्तमीसुब्विभक्त्यर्थविवेके सुब्विभक्त्यर्थविवेकयोः सुब्विभक्त्यर्थविवेकेषु

समास सुब्विभक्त्यर्थविवेक

अव्यय ॰सुब्विभक्त्यर्थविवेकम् ॰सुब्विभक्त्यर्थविवेकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria