Declension table of ?subrahmaṇyā

Deva

FeminineSingularDualPlural
Nominativesubrahmaṇyā subrahmaṇye subrahmaṇyāḥ
Vocativesubrahmaṇye subrahmaṇye subrahmaṇyāḥ
Accusativesubrahmaṇyām subrahmaṇye subrahmaṇyāḥ
Instrumentalsubrahmaṇyayā subrahmaṇyābhyām subrahmaṇyābhiḥ
Dativesubrahmaṇyāyai subrahmaṇyābhyām subrahmaṇyābhyaḥ
Ablativesubrahmaṇyāyāḥ subrahmaṇyābhyām subrahmaṇyābhyaḥ
Genitivesubrahmaṇyāyāḥ subrahmaṇyayoḥ subrahmaṇyānām
Locativesubrahmaṇyāyām subrahmaṇyayoḥ subrahmaṇyāsu

Adverb -subrahmaṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria