Declension table of ?subodhanā

Deva

FeminineSingularDualPlural
Nominativesubodhanā subodhane subodhanāḥ
Vocativesubodhane subodhane subodhanāḥ
Accusativesubodhanām subodhane subodhanāḥ
Instrumentalsubodhanayā subodhanābhyām subodhanābhiḥ
Dativesubodhanāyai subodhanābhyām subodhanābhyaḥ
Ablativesubodhanāyāḥ subodhanābhyām subodhanābhyaḥ
Genitivesubodhanāyāḥ subodhanayoḥ subodhanānām
Locativesubodhanāyām subodhanayoḥ subodhanāsu

Adverb -subodhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria