Declension table of ?subhūyas

Deva

MasculineSingularDualPlural
Nominativesubhūyān subhūyāṃsau subhūyāṃsaḥ
Vocativesubhūyan subhūyāṃsau subhūyāṃsaḥ
Accusativesubhūyāṃsam subhūyāṃsau subhūyasaḥ
Instrumentalsubhūyasā subhūyobhyām subhūyobhiḥ
Dativesubhūyase subhūyobhyām subhūyobhyaḥ
Ablativesubhūyasaḥ subhūyobhyām subhūyobhyaḥ
Genitivesubhūyasaḥ subhūyasoḥ subhūyasām
Locativesubhūyasi subhūyasoḥ subhūyaḥsu

Compound subhūyas -

Adverb -subhūyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria