Declension table of ?subhogya

Deva

MasculineSingularDualPlural
Nominativesubhogyaḥ subhogyau subhogyāḥ
Vocativesubhogya subhogyau subhogyāḥ
Accusativesubhogyam subhogyau subhogyān
Instrumentalsubhogyena subhogyābhyām subhogyaiḥ subhogyebhiḥ
Dativesubhogyāya subhogyābhyām subhogyebhyaḥ
Ablativesubhogyāt subhogyābhyām subhogyebhyaḥ
Genitivesubhogyasya subhogyayoḥ subhogyānām
Locativesubhogye subhogyayoḥ subhogyeṣu

Compound subhogya -

Adverb -subhogyam -subhogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria