Declension table of ?subhikṣakṛt

Deva

NeuterSingularDualPlural
Nominativesubhikṣakṛt subhikṣakṛtī subhikṣakṛnti
Vocativesubhikṣakṛt subhikṣakṛtī subhikṣakṛnti
Accusativesubhikṣakṛt subhikṣakṛtī subhikṣakṛnti
Instrumentalsubhikṣakṛtā subhikṣakṛdbhyām subhikṣakṛdbhiḥ
Dativesubhikṣakṛte subhikṣakṛdbhyām subhikṣakṛdbhyaḥ
Ablativesubhikṣakṛtaḥ subhikṣakṛdbhyām subhikṣakṛdbhyaḥ
Genitivesubhikṣakṛtaḥ subhikṣakṛtoḥ subhikṣakṛtām
Locativesubhikṣakṛti subhikṣakṛtoḥ subhikṣakṛtsu

Compound subhikṣakṛt -

Adverb -subhikṣakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria