Declension table of ?subhīma

Deva

NeuterSingularDualPlural
Nominativesubhīmam subhīme subhīmāni
Vocativesubhīma subhīme subhīmāni
Accusativesubhīmam subhīme subhīmāni
Instrumentalsubhīmena subhīmābhyām subhīmaiḥ
Dativesubhīmāya subhīmābhyām subhīmebhyaḥ
Ablativesubhīmāt subhīmābhyām subhīmebhyaḥ
Genitivesubhīmasya subhīmayoḥ subhīmānām
Locativesubhīme subhīmayoḥ subhīmeṣu

Compound subhīma -

Adverb -subhīmam -subhīmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria