सुबन्तावली ?सुभसदा

Roma

स्त्रीएकद्विबहु
प्रथमासुभसदा सुभसदे सुभसदाः
सम्बोधनम्सुभसदे सुभसदे सुभसदाः
द्वितीयासुभसदाम् सुभसदे सुभसदाः
तृतीयासुभसदया सुभसदाभ्याम् सुभसदाभिः
चतुर्थीसुभसदायै सुभसदाभ्याम् सुभसदाभ्यः
पञ्चमीसुभसदायाः सुभसदाभ्याम् सुभसदाभ्यः
षष्ठीसुभसदायाः सुभसदयोः सुभसदानाम्
सप्तमीसुभसदायाम् सुभसदयोः सुभसदासु

अव्यय ॰सुभसदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria