Declension table of ?subhagammanyabhāva

Deva

MasculineSingularDualPlural
Nominativesubhagammanyabhāvaḥ subhagammanyabhāvau subhagammanyabhāvāḥ
Vocativesubhagammanyabhāva subhagammanyabhāvau subhagammanyabhāvāḥ
Accusativesubhagammanyabhāvam subhagammanyabhāvau subhagammanyabhāvān
Instrumentalsubhagammanyabhāvena subhagammanyabhāvābhyām subhagammanyabhāvaiḥ subhagammanyabhāvebhiḥ
Dativesubhagammanyabhāvāya subhagammanyabhāvābhyām subhagammanyabhāvebhyaḥ
Ablativesubhagammanyabhāvāt subhagammanyabhāvābhyām subhagammanyabhāvebhyaḥ
Genitivesubhagammanyabhāvasya subhagammanyabhāvayoḥ subhagammanyabhāvānām
Locativesubhagammanyabhāve subhagammanyabhāvayoḥ subhagammanyabhāveṣu

Compound subhagammanyabhāva -

Adverb -subhagammanyabhāvam -subhagammanyabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria