सुबन्तावली सुभग

Roma

पुमान्एकद्विबहु
प्रथमासुभगः सुभगौ सुभगाः
सम्बोधनम्सुभग सुभगौ सुभगाः
द्वितीयासुभगम् सुभगौ सुभगान्
तृतीयासुभगेन सुभगाभ्याम् सुभगैः सुभगेभिः
चतुर्थीसुभगाय सुभगाभ्याम् सुभगेभ्यः
पञ्चमीसुभगात् सुभगाभ्याम् सुभगेभ्यः
षष्ठीसुभगस्य सुभगयोः सुभगानाम्
सप्तमीसुभगे सुभगयोः सुभगेषु

समास सुभग

अव्यय ॰सुभगम् ॰सुभगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria