Declension table of subhaga

Deva

MasculineSingularDualPlural
Nominativesubhagaḥ subhagau subhagāḥ
Vocativesubhaga subhagau subhagāḥ
Accusativesubhagam subhagau subhagān
Instrumentalsubhagena subhagābhyām subhagaiḥ subhagebhiḥ
Dativesubhagāya subhagābhyām subhagebhyaḥ
Ablativesubhagāt subhagābhyām subhagebhyaḥ
Genitivesubhagasya subhagayoḥ subhagānām
Locativesubhage subhagayoḥ subhageṣu

Compound subhaga -

Adverb -subhagam -subhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria