सुबन्तावली सुभगङ्करण

Roma

पुमान्एकद्विबहु
प्रथमासुभगङ्करणः सुभगङ्करणौ सुभगङ्करणाः
सम्बोधनम्सुभगङ्करण सुभगङ्करणौ सुभगङ्करणाः
द्वितीयासुभगङ्करणम् सुभगङ्करणौ सुभगङ्करणान्
तृतीयासुभगङ्करणेन सुभगङ्करणाभ्याम् सुभगङ्करणैः सुभगङ्करणेभिः
चतुर्थीसुभगङ्करणाय सुभगङ्करणाभ्याम् सुभगङ्करणेभ्यः
पञ्चमीसुभगङ्करणात् सुभगङ्करणाभ्याम् सुभगङ्करणेभ्यः
षष्ठीसुभगङ्करणस्य सुभगङ्करणयोः सुभगङ्करणानाम्
सप्तमीसुभगङ्करणे सुभगङ्करणयोः सुभगङ्करणेषु

समास सुभगङ्करण

अव्यय ॰सुभगङ्करणम् ॰सुभगङ्करणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria