Declension table of subhānu

Deva

FeminineSingularDualPlural
Nominativesubhānuḥ subhānū subhānavaḥ
Vocativesubhāno subhānū subhānavaḥ
Accusativesubhānum subhānū subhānūḥ
Instrumentalsubhānvā subhānubhyām subhānubhiḥ
Dativesubhānvai subhānave subhānubhyām subhānubhyaḥ
Ablativesubhānvāḥ subhānoḥ subhānubhyām subhānubhyaḥ
Genitivesubhānvāḥ subhānoḥ subhānvoḥ subhānūnām
Locativesubhānvām subhānau subhānvoḥ subhānuṣu

Compound subhānu -

Adverb -subhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria