Declension table of ?subhāgya

Deva

NeuterSingularDualPlural
Nominativesubhāgyam subhāgye subhāgyāni
Vocativesubhāgya subhāgye subhāgyāni
Accusativesubhāgyam subhāgye subhāgyāni
Instrumentalsubhāgyena subhāgyābhyām subhāgyaiḥ
Dativesubhāgyāya subhāgyābhyām subhāgyebhyaḥ
Ablativesubhāgyāt subhāgyābhyām subhāgyebhyaḥ
Genitivesubhāgyasya subhāgyayoḥ subhāgyānām
Locativesubhāgye subhāgyayoḥ subhāgyeṣu

Compound subhāgya -

Adverb -subhāgyam -subhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria