सुबन्तावली सुभाषितरत्नाकर

Roma

पुमान्एकद्विबहु
प्रथमासुभाषितरत्नाकरः सुभाषितरत्नाकरौ सुभाषितरत्नाकराः
सम्बोधनम्सुभाषितरत्नाकर सुभाषितरत्नाकरौ सुभाषितरत्नाकराः
द्वितीयासुभाषितरत्नाकरम् सुभाषितरत्नाकरौ सुभाषितरत्नाकरान्
तृतीयासुभाषितरत्नाकरेण सुभाषितरत्नाकराभ्याम् सुभाषितरत्नाकरैः सुभाषितरत्नाकरेभिः
चतुर्थीसुभाषितरत्नाकराय सुभाषितरत्नाकराभ्याम् सुभाषितरत्नाकरेभ्यः
पञ्चमीसुभाषितरत्नाकरात् सुभाषितरत्नाकराभ्याम् सुभाषितरत्नाकरेभ्यः
षष्ठीसुभाषितरत्नाकरस्य सुभाषितरत्नाकरयोः सुभाषितरत्नाकराणाम्
सप्तमीसुभाषितरत्नाकरे सुभाषितरत्नाकरयोः सुभाषितरत्नाकरेषु

समास सुभाषितरत्नाकर

अव्यय ॰सुभाषितरत्नाकरम् ॰सुभाषितरत्नाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria