Declension table of ?subhāṣitamañjarī

Deva

FeminineSingularDualPlural
Nominativesubhāṣitamañjarī subhāṣitamañjaryau subhāṣitamañjaryaḥ
Vocativesubhāṣitamañjari subhāṣitamañjaryau subhāṣitamañjaryaḥ
Accusativesubhāṣitamañjarīm subhāṣitamañjaryau subhāṣitamañjarīḥ
Instrumentalsubhāṣitamañjaryā subhāṣitamañjarībhyām subhāṣitamañjarībhiḥ
Dativesubhāṣitamañjaryai subhāṣitamañjarībhyām subhāṣitamañjarībhyaḥ
Ablativesubhāṣitamañjaryāḥ subhāṣitamañjarībhyām subhāṣitamañjarībhyaḥ
Genitivesubhāṣitamañjaryāḥ subhāṣitamañjaryoḥ subhāṣitamañjarīṇām
Locativesubhāṣitamañjaryām subhāṣitamañjaryoḥ subhāṣitamañjarīṣu

Compound subhāṣitamañjari - subhāṣitamañjarī -

Adverb -subhāṣitamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria