सुबन्तावली ?सुभाषितगवेषिन्

Roma

पुमान्एकद्विबहु
प्रथमासुभाषितगवेषी सुभाषितगवेषिणौ सुभाषितगवेषिणः
सम्बोधनम्सुभाषितगवेषिन् सुभाषितगवेषिणौ सुभाषितगवेषिणः
द्वितीयासुभाषितगवेषिणम् सुभाषितगवेषिणौ सुभाषितगवेषिणः
तृतीयासुभाषितगवेषिणा सुभाषितगवेषिभ्याम् सुभाषितगवेषिभिः
चतुर्थीसुभाषितगवेषिणे सुभाषितगवेषिभ्याम् सुभाषितगवेषिभ्यः
पञ्चमीसुभाषितगवेषिणः सुभाषितगवेषिभ्याम् सुभाषितगवेषिभ्यः
षष्ठीसुभाषितगवेषिणः सुभाषितगवेषिणोः सुभाषितगवेषिणाम्
सप्तमीसुभाषितगवेषिणि सुभाषितगवेषिणोः सुभाषितगवेषिषु

समास सुभाषितगवेषि

अव्यय ॰सुभाषितगवेषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria