Declension table of ?subhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativesubhāṣiṇī subhāṣiṇyau subhāṣiṇyaḥ
Vocativesubhāṣiṇi subhāṣiṇyau subhāṣiṇyaḥ
Accusativesubhāṣiṇīm subhāṣiṇyau subhāṣiṇīḥ
Instrumentalsubhāṣiṇyā subhāṣiṇībhyām subhāṣiṇībhiḥ
Dativesubhāṣiṇyai subhāṣiṇībhyām subhāṣiṇībhyaḥ
Ablativesubhāṣiṇyāḥ subhāṣiṇībhyām subhāṣiṇībhyaḥ
Genitivesubhāṣiṇyāḥ subhāṣiṇyoḥ subhāṣiṇīnām
Locativesubhāṣiṇyām subhāṣiṇyoḥ subhāṣiṇīṣu

Compound subhāṣiṇi - subhāṣiṇī -

Adverb -subhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria