Declension table of subhāṣa

Deva

MasculineSingularDualPlural
Nominativesubhāṣaḥ subhāṣau subhāṣāḥ
Vocativesubhāṣa subhāṣau subhāṣāḥ
Accusativesubhāṣam subhāṣau subhāṣān
Instrumentalsubhāṣeṇa subhāṣābhyām subhāṣaiḥ subhāṣebhiḥ
Dativesubhāṣāya subhāṣābhyām subhāṣebhyaḥ
Ablativesubhāṣāt subhāṣābhyām subhāṣebhyaḥ
Genitivesubhāṣasya subhāṣayoḥ subhāṣāṇām
Locativesubhāṣe subhāṣayoḥ subhāṣeṣu

Compound subhāṣa -

Adverb -subhāṣam -subhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria