सुबन्तावली ?सुभटवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमासुभटवर्मा सुभटवर्माणौ सुभटवर्माणः
सम्बोधनम्सुभटवर्मन् सुभटवर्माणौ सुभटवर्माणः
द्वितीयासुभटवर्माणम् सुभटवर्माणौ सुभटवर्मणः
तृतीयासुभटवर्मणा सुभटवर्मभ्याम् सुभटवर्मभिः
चतुर्थीसुभटवर्मणे सुभटवर्मभ्याम् सुभटवर्मभ्यः
पञ्चमीसुभटवर्मणः सुभटवर्मभ्याम् सुभटवर्मभ्यः
षष्ठीसुभटवर्मणः सुभटवर्मणोः सुभटवर्मणाम्
सप्तमीसुभटवर्मणि सुभटवर्मणोः सुभटवर्मसु

समास सुभटवर्म

अव्यय ॰सुभटवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria