सुबन्तावली ?सुबन्तसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमासुबन्तसङ्ग्रहः सुबन्तसङ्ग्रहौ सुबन्तसङ्ग्रहाः
सम्बोधनम्सुबन्तसङ्ग्रह सुबन्तसङ्ग्रहौ सुबन्तसङ्ग्रहाः
द्वितीयासुबन्तसङ्ग्रहम् सुबन्तसङ्ग्रहौ सुबन्तसङ्ग्रहान्
तृतीयासुबन्तसङ्ग्रहेण सुबन्तसङ्ग्रहाभ्याम् सुबन्तसङ्ग्रहैः सुबन्तसङ्ग्रहेभिः
चतुर्थीसुबन्तसङ्ग्रहाय सुबन्तसङ्ग्रहाभ्याम् सुबन्तसङ्ग्रहेभ्यः
पञ्चमीसुबन्तसङ्ग्रहात् सुबन्तसङ्ग्रहाभ्याम् सुबन्तसङ्ग्रहेभ्यः
षष्ठीसुबन्तसङ्ग्रहस्य सुबन्तसङ्ग्रहयोः सुबन्तसङ्ग्रहाणाम्
सप्तमीसुबन्तसङ्ग्रहे सुबन्तसङ्ग्रहयोः सुबन्तसङ्ग्रहेषु

समास सुबन्तसङ्ग्रह

अव्यय ॰सुबन्तसङ्ग्रहम् ॰सुबन्तसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria