सुबन्तावली ?सुबन्तरूपावली

Roma

स्त्रीएकद्विबहु
प्रथमासुबन्तरूपावली सुबन्तरूपावल्यौ सुबन्तरूपावल्यः
सम्बोधनम्सुबन्तरूपावलि सुबन्तरूपावल्यौ सुबन्तरूपावल्यः
द्वितीयासुबन्तरूपावलीम् सुबन्तरूपावल्यौ सुबन्तरूपावलीः
तृतीयासुबन्तरूपावल्या सुबन्तरूपावलीभ्याम् सुबन्तरूपावलीभिः
चतुर्थीसुबन्तरूपावल्यै सुबन्तरूपावलीभ्याम् सुबन्तरूपावलीभ्यः
पञ्चमीसुबन्तरूपावल्याः सुबन्तरूपावलीभ्याम् सुबन्तरूपावलीभ्यः
षष्ठीसुबन्तरूपावल्याः सुबन्तरूपावल्योः सुबन्तरूपावलीनाम्
सप्तमीसुबन्तरूपावल्याम् सुबन्तरूपावल्योः सुबन्तरूपावलीषु

समास सुबन्तरूपावलि सुबन्तरूपावली

अव्यय ॰सुबन्तरूपावलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria