सुबन्तावली ?सुबन्तप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमासुबन्तप्रकाशः सुबन्तप्रकाशौ सुबन्तप्रकाशाः
सम्बोधनम्सुबन्तप्रकाश सुबन्तप्रकाशौ सुबन्तप्रकाशाः
द्वितीयासुबन्तप्रकाशम् सुबन्तप्रकाशौ सुबन्तप्रकाशान्
तृतीयासुबन्तप्रकाशेन सुबन्तप्रकाशाभ्याम् सुबन्तप्रकाशैः सुबन्तप्रकाशेभिः
चतुर्थीसुबन्तप्रकाशाय सुबन्तप्रकाशाभ्याम् सुबन्तप्रकाशेभ्यः
पञ्चमीसुबन्तप्रकाशात् सुबन्तप्रकाशाभ्याम् सुबन्तप्रकाशेभ्यः
षष्ठीसुबन्तप्रकाशस्य सुबन्तप्रकाशयोः सुबन्तप्रकाशानाम्
सप्तमीसुबन्तप्रकाशे सुबन्तप्रकाशयोः सुबन्तप्रकाशेषु

समास सुबन्तप्रकाश

अव्यय ॰सुबन्तप्रकाशम् ॰सुबन्तप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria