सुबन्तावली ?सुबलवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासुबलवत् सुबलवन्ती सुबलवती सुबलवन्ति
सम्बोधनम्सुबलवत् सुबलवन्ती सुबलवती सुबलवन्ति
द्वितीयासुबलवत् सुबलवन्ती सुबलवती सुबलवन्ति
तृतीयासुबलवता सुबलवद्भ्याम् सुबलवद्भिः
चतुर्थीसुबलवते सुबलवद्भ्याम् सुबलवद्भ्यः
पञ्चमीसुबलवतः सुबलवद्भ्याम् सुबलवद्भ्यः
षष्ठीसुबलवतः सुबलवतोः सुबलवताम्
सप्तमीसुबलवति सुबलवतोः सुबलवत्सु

अव्यय ॰सुबलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria