सुबन्तावली ?सुबलवत्

Roma

पुमान्एकद्विबहु
प्रथमासुबलवान् सुबलवन्तौ सुबलवन्तः
सम्बोधनम्सुबलवन् सुबलवन्तौ सुबलवन्तः
द्वितीयासुबलवन्तम् सुबलवन्तौ सुबलवतः
तृतीयासुबलवता सुबलवद्भ्याम् सुबलवद्भिः
चतुर्थीसुबलवते सुबलवद्भ्याम् सुबलवद्भ्यः
पञ्चमीसुबलवतः सुबलवद्भ्याम् सुबलवद्भ्यः
षष्ठीसुबलवतः सुबलवतोः सुबलवताम्
सप्तमीसुबलवति सुबलवतोः सुबलवत्सु

समास सुबलवत्

अव्यय ॰सुबलवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria