सुबन्तावली सुबहु

Roma

पुमान्एकद्विबहु
प्रथमासुबहुः सुबहू सुबहवः
सम्बोधनम्सुबहो सुबहू सुबहवः
द्वितीयासुबहुम् सुबहू सुबहून्
तृतीयासुबहुना सुबहुभ्याम् सुबहुभिः
चतुर्थीसुबहवे सुबहुभ्याम् सुबहुभ्यः
पञ्चमीसुबहोः सुबहुभ्याम् सुबहुभ्यः
षष्ठीसुबहोः सुबह्वोः सुबहूनाम्
सप्तमीसुबहौ सुबह्वोः सुबहुषु

समास सुबहु

अव्यय ॰सुबहु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria