सुबन्तावली ?सुबालाग्राम

Roma

पुमान्एकद्विबहु
प्रथमासुबालाग्रामः सुबालाग्रामौ सुबालाग्रामाः
सम्बोधनम्सुबालाग्राम सुबालाग्रामौ सुबालाग्रामाः
द्वितीयासुबालाग्रामम् सुबालाग्रामौ सुबालाग्रामान्
तृतीयासुबालाग्रामेण सुबालाग्रामाभ्याम् सुबालाग्रामैः सुबालाग्रामेभिः
चतुर्थीसुबालाग्रामाय सुबालाग्रामाभ्याम् सुबालाग्रामेभ्यः
पञ्चमीसुबालाग्रामात् सुबालाग्रामाभ्याम् सुबालाग्रामेभ्यः
षष्ठीसुबालाग्रामस्य सुबालाग्रामयोः सुबालाग्रामाणाम्
सप्तमीसुबालाग्रामे सुबालाग्रामयोः सुबालाग्रामेषु

समास सुबालाग्राम

अव्यय ॰सुबालाग्रामम् ॰सुबालाग्रामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria