सुबन्तावली ?सुबाहुयुक्त

Roma

पुमान्एकद्विबहु
प्रथमासुबाहुयुक्तः सुबाहुयुक्तौ सुबाहुयुक्ताः
सम्बोधनम्सुबाहुयुक्त सुबाहुयुक्तौ सुबाहुयुक्ताः
द्वितीयासुबाहुयुक्तम् सुबाहुयुक्तौ सुबाहुयुक्तान्
तृतीयासुबाहुयुक्तेन सुबाहुयुक्ताभ्याम् सुबाहुयुक्तैः सुबाहुयुक्तेभिः
चतुर्थीसुबाहुयुक्ताय सुबाहुयुक्ताभ्याम् सुबाहुयुक्तेभ्यः
पञ्चमीसुबाहुयुक्तात् सुबाहुयुक्ताभ्याम् सुबाहुयुक्तेभ्यः
षष्ठीसुबाहुयुक्तस्य सुबाहुयुक्तयोः सुबाहुयुक्तानाम्
सप्तमीसुबाहुयुक्ते सुबाहुयुक्तयोः सुबाहुयुक्तेषु

समास सुबाहुयुक्त

अव्यय ॰सुबाहुयुक्तम् ॰सुबाहुयुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria