सुबन्तावली ?सुष्यूष्यत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सुष्यूष्यन् | सुष्यूष्यन्तौ | सुष्यूष्यन्तः |
सम्बोधनम् | सुष्यूष्यन् | सुष्यूष्यन्तौ | सुष्यूष्यन्तः |
द्वितीया | सुष्यूष्यन्तम् | सुष्यूष्यन्तौ | सुष्यूष्यतः |
तृतीया | सुष्यूष्यता | सुष्यूष्यद्भ्याम् | सुष्यूष्यद्भिः |
चतुर्थी | सुष्यूष्यते | सुष्यूष्यद्भ्याम् | सुष्यूष्यद्भ्यः |
पञ्चमी | सुष्यूष्यतः | सुष्यूष्यद्भ्याम् | सुष्यूष्यद्भ्यः |
षष्ठी | सुष्यूष्यतः | सुष्यूष्यतोः | सुष्यूष्यताम् |
सप्तमी | सुष्यूष्यति | सुष्यूष्यतोः | सुष्यूष्यत्सु |