Declension table of ?suṣyūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesuṣyūṣyamāṇam suṣyūṣyamāṇe suṣyūṣyamāṇāni
Vocativesuṣyūṣyamāṇa suṣyūṣyamāṇe suṣyūṣyamāṇāni
Accusativesuṣyūṣyamāṇam suṣyūṣyamāṇe suṣyūṣyamāṇāni
Instrumentalsuṣyūṣyamāṇena suṣyūṣyamāṇābhyām suṣyūṣyamāṇaiḥ
Dativesuṣyūṣyamāṇāya suṣyūṣyamāṇābhyām suṣyūṣyamāṇebhyaḥ
Ablativesuṣyūṣyamāṇāt suṣyūṣyamāṇābhyām suṣyūṣyamāṇebhyaḥ
Genitivesuṣyūṣyamāṇasya suṣyūṣyamāṇayoḥ suṣyūṣyamāṇānām
Locativesuṣyūṣyamāṇe suṣyūṣyamāṇayoḥ suṣyūṣyamāṇeṣu

Compound suṣyūṣyamāṇa -

Adverb -suṣyūṣyamāṇam -suṣyūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria