Declension table of ?suṣyūṣitavatī

Deva

FeminineSingularDualPlural
Nominativesuṣyūṣitavatī suṣyūṣitavatyau suṣyūṣitavatyaḥ
Vocativesuṣyūṣitavati suṣyūṣitavatyau suṣyūṣitavatyaḥ
Accusativesuṣyūṣitavatīm suṣyūṣitavatyau suṣyūṣitavatīḥ
Instrumentalsuṣyūṣitavatyā suṣyūṣitavatībhyām suṣyūṣitavatībhiḥ
Dativesuṣyūṣitavatyai suṣyūṣitavatībhyām suṣyūṣitavatībhyaḥ
Ablativesuṣyūṣitavatyāḥ suṣyūṣitavatībhyām suṣyūṣitavatībhyaḥ
Genitivesuṣyūṣitavatyāḥ suṣyūṣitavatyoḥ suṣyūṣitavatīnām
Locativesuṣyūṣitavatyām suṣyūṣitavatyoḥ suṣyūṣitavatīṣu

Compound suṣyūṣitavati - suṣyūṣitavatī -

Adverb -suṣyūṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria