Declension table of ?suṣyūṣitavat

Deva

MasculineSingularDualPlural
Nominativesuṣyūṣitavān suṣyūṣitavantau suṣyūṣitavantaḥ
Vocativesuṣyūṣitavan suṣyūṣitavantau suṣyūṣitavantaḥ
Accusativesuṣyūṣitavantam suṣyūṣitavantau suṣyūṣitavataḥ
Instrumentalsuṣyūṣitavatā suṣyūṣitavadbhyām suṣyūṣitavadbhiḥ
Dativesuṣyūṣitavate suṣyūṣitavadbhyām suṣyūṣitavadbhyaḥ
Ablativesuṣyūṣitavataḥ suṣyūṣitavadbhyām suṣyūṣitavadbhyaḥ
Genitivesuṣyūṣitavataḥ suṣyūṣitavatoḥ suṣyūṣitavatām
Locativesuṣyūṣitavati suṣyūṣitavatoḥ suṣyūṣitavatsu

Compound suṣyūṣitavat -

Adverb -suṣyūṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria