Declension table of ?suṣyūṣita

Deva

MasculineSingularDualPlural
Nominativesuṣyūṣitaḥ suṣyūṣitau suṣyūṣitāḥ
Vocativesuṣyūṣita suṣyūṣitau suṣyūṣitāḥ
Accusativesuṣyūṣitam suṣyūṣitau suṣyūṣitān
Instrumentalsuṣyūṣitena suṣyūṣitābhyām suṣyūṣitaiḥ suṣyūṣitebhiḥ
Dativesuṣyūṣitāya suṣyūṣitābhyām suṣyūṣitebhyaḥ
Ablativesuṣyūṣitāt suṣyūṣitābhyām suṣyūṣitebhyaḥ
Genitivesuṣyūṣitasya suṣyūṣitayoḥ suṣyūṣitānām
Locativesuṣyūṣite suṣyūṣitayoḥ suṣyūṣiteṣu

Compound suṣyūṣita -

Adverb -suṣyūṣitam -suṣyūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria