Declension table of ?suṣyūṣiṣyat

Deva

MasculineSingularDualPlural
Nominativesuṣyūṣiṣyan suṣyūṣiṣyantau suṣyūṣiṣyantaḥ
Vocativesuṣyūṣiṣyan suṣyūṣiṣyantau suṣyūṣiṣyantaḥ
Accusativesuṣyūṣiṣyantam suṣyūṣiṣyantau suṣyūṣiṣyataḥ
Instrumentalsuṣyūṣiṣyatā suṣyūṣiṣyadbhyām suṣyūṣiṣyadbhiḥ
Dativesuṣyūṣiṣyate suṣyūṣiṣyadbhyām suṣyūṣiṣyadbhyaḥ
Ablativesuṣyūṣiṣyataḥ suṣyūṣiṣyadbhyām suṣyūṣiṣyadbhyaḥ
Genitivesuṣyūṣiṣyataḥ suṣyūṣiṣyatoḥ suṣyūṣiṣyatām
Locativesuṣyūṣiṣyati suṣyūṣiṣyatoḥ suṣyūṣiṣyatsu

Compound suṣyūṣiṣyat -

Adverb -suṣyūṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria