Declension table of ?suṣyūṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suṣyūṣiṣyan | suṣyūṣiṣyantau | suṣyūṣiṣyantaḥ |
Vocative | suṣyūṣiṣyan | suṣyūṣiṣyantau | suṣyūṣiṣyantaḥ |
Accusative | suṣyūṣiṣyantam | suṣyūṣiṣyantau | suṣyūṣiṣyataḥ |
Instrumental | suṣyūṣiṣyatā | suṣyūṣiṣyadbhyām | suṣyūṣiṣyadbhiḥ |
Dative | suṣyūṣiṣyate | suṣyūṣiṣyadbhyām | suṣyūṣiṣyadbhyaḥ |
Ablative | suṣyūṣiṣyataḥ | suṣyūṣiṣyadbhyām | suṣyūṣiṣyadbhyaḥ |
Genitive | suṣyūṣiṣyataḥ | suṣyūṣiṣyatoḥ | suṣyūṣiṣyatām |
Locative | suṣyūṣiṣyati | suṣyūṣiṣyatoḥ | suṣyūṣiṣyatsu |