Declension table of ?suṣyūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativesuṣyūṣaṇīyā suṣyūṣaṇīye suṣyūṣaṇīyāḥ
Vocativesuṣyūṣaṇīye suṣyūṣaṇīye suṣyūṣaṇīyāḥ
Accusativesuṣyūṣaṇīyām suṣyūṣaṇīye suṣyūṣaṇīyāḥ
Instrumentalsuṣyūṣaṇīyayā suṣyūṣaṇīyābhyām suṣyūṣaṇīyābhiḥ
Dativesuṣyūṣaṇīyāyai suṣyūṣaṇīyābhyām suṣyūṣaṇīyābhyaḥ
Ablativesuṣyūṣaṇīyāyāḥ suṣyūṣaṇīyābhyām suṣyūṣaṇīyābhyaḥ
Genitivesuṣyūṣaṇīyāyāḥ suṣyūṣaṇīyayoḥ suṣyūṣaṇīyānām
Locativesuṣyūṣaṇīyāyām suṣyūṣaṇīyayoḥ suṣyūṣaṇīyāsu

Adverb -suṣyūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria