Declension table of ?suṣvāṇa

Deva

NeuterSingularDualPlural
Nominativesuṣvāṇam suṣvāṇe suṣvāṇāni
Vocativesuṣvāṇa suṣvāṇe suṣvāṇāni
Accusativesuṣvāṇam suṣvāṇe suṣvāṇāni
Instrumentalsuṣvāṇena suṣvāṇābhyām suṣvāṇaiḥ
Dativesuṣvāṇāya suṣvāṇābhyām suṣvāṇebhyaḥ
Ablativesuṣvāṇāt suṣvāṇābhyām suṣvāṇebhyaḥ
Genitivesuṣvāṇasya suṣvāṇayoḥ suṣvāṇānām
Locativesuṣvāṇe suṣvāṇayoḥ suṣvāṇeṣu

Compound suṣvāṇa -

Adverb -suṣvāṇam -suṣvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria