सुबन्तावली ?सुषूर्क्ष्य्वस्

Roma

पुमान्एकद्विबहु
प्रथमासुषूर्क्ष्य्वान् सुषूर्क्ष्य्वांसौ सुषूर्क्ष्य्वांसः
सम्बोधनम्सुषूर्क्ष्य्वन् सुषूर्क्ष्य्वांसौ सुषूर्क्ष्य्वांसः
द्वितीयासुषूर्क्ष्य्वांसम् सुषूर्क्ष्य्वांसौ सुषूर्क्ष्युषः
तृतीयासुषूर्क्ष्युषा सुषूर्क्ष्य्वद्भ्याम् सुषूर्क्ष्य्वद्भिः
चतुर्थीसुषूर्क्ष्युषे सुषूर्क्ष्य्वद्भ्याम् सुषूर्क्ष्य्वद्भ्यः
पञ्चमीसुषूर्क्ष्युषः सुषूर्क्ष्य्वद्भ्याम् सुषूर्क्ष्य्वद्भ्यः
षष्ठीसुषूर्क्ष्युषः सुषूर्क्ष्युषोः सुषूर्क्ष्युषाम्
सप्तमीसुषूर्क्ष्युषि सुषूर्क्ष्युषोः सुषूर्क्ष्य्वत्सु

समास सुषूर्क्ष्य्वत्

अव्यय ॰सुषूर्क्ष्य्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria