Declension table of suṣupti

Deva

FeminineSingularDualPlural
Nominativesuṣuptiḥ suṣuptī suṣuptayaḥ
Vocativesuṣupte suṣuptī suṣuptayaḥ
Accusativesuṣuptim suṣuptī suṣuptīḥ
Instrumentalsuṣuptyā suṣuptibhyām suṣuptibhiḥ
Dativesuṣuptyai suṣuptaye suṣuptibhyām suṣuptibhyaḥ
Ablativesuṣuptyāḥ suṣupteḥ suṣuptibhyām suṣuptibhyaḥ
Genitivesuṣuptyāḥ suṣupteḥ suṣuptyoḥ suṣuptīnām
Locativesuṣuptyām suṣuptau suṣuptyoḥ suṣuptiṣu

Compound suṣupti -

Adverb -suṣupti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria